
सुदर्शनः
@sudarshanhs
Followers
11K
Following
30K
Media
2K
Statuses
56K
संस्कृत-पठनम् । संस्कृतेन जल्पनम् ।
बॆङ्गळूरुनगरम्
Joined October 2008
RT @AcharyaVeeraNP2: Ph.D opportunity for gurukula students. भारतीयविद्यासु गुरुकुले अधीतशास्त्राणां संस्कृतच्छात्राणां शोधावसरः ऐऐटि इ….
0
6
0
RT @samjignyasu: परन्तु प्रवेशपत्रेण साकं पाप्कार्न्खाद्यमपि क्रेतव्यं यस्य मूल्यं ₹४०० इत्यपि विधिः प्रकल्प्यते इति वार्ता.
0
2
0
यावनीभाषायाः Ὅμηρος होमैरोस् नाम कवेः Ἰλιάς इलियास् काव्यस्य,. “महायावनं” नाम २४ सर्गानां २८०० पद्यानां संस्कृतानुवादात्,. तत्कविः “गणपतिसुमन्तः” उद्धरति अत्र.
than all, has such a grip over Sanskrit language and literature that he has translated the entire Iliad into beautiful Sanskrit at the young age of 20. Happy to have known him. Yesterday was his reading session at @hsraghav's house.
0
4
10
RT @raghuvir_sainik: तत्र मया भण्डारकरप्राच्यविद्यानुसन्धानसंस्थानेन @BhandarkarI प्रकाशितस्य महाभारतस्य आचार्यरघुवीरवर्येण सम्पादितस्य वि….
0
4
0
RT @yaajushi: @MANOJGADIPRAKA1 __/__/____ इति न लिख्यते। आषाढ कृ ४ इति अस्मदीया पद्धतिः।. ततोऽपि लघु लेखनीयं चेत् आ. कृ ४ इत्यपि। वर्षसं….
0
2
0
RT @patangaha: कश्चन निश्चेतना-चिकित्सचस्य देहली-विश्वविद्यालयेन प्रदत्तायां पदव्यां निश्चेतना-विज्ञानस्य नाम "संज्ञा-हरणम्" इति अपठम्।.तत्….
0
4
0
RT @dyugangaa: AI-साहाय्येन संस्कृत-पाठ-शोधने कश्चिद् आसक्तो ऽत्र? आङ्ग्लप्राय-ग्रन्था अपि वर्तन्ते, यथा -. Particularly proof-reading hist….
0
2
0
एषा एव दारुणा स्थितिः २० वर्षेभ्यः स्थिता !.
Sub-Text of Anirban's Statement. Because no one cares.no one checks on me. I am too used to my schedule.Come to work. chit chat.healthy gup-shup.go home. I don't have the motivation to make. fragile, precarious data in CD/DVDs into the Official Server.
1
1
2
RT @hsraghav: मा गृधः । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थः । न कस्यचिद्धनमस्ति, यद्गृध्येत ।.-ईशावास्योपनिषद्भाष्यम्।.
0
4
0
Frau @mariawirth1 may find this article by @DunkinJalki insightful !.
swarajyamag.com
For centuries, we have been fed with anti-India rhetoric which markets itself as axiomatic.
1
0
3
RT @patangaha: अपाङ्क्तेयान् नरान् त्यक्त्वा पाङ्क्तेभ्यो नरेभ्यः प्रसादं देहि।. Leave the people who are not in queue, give the prasadam t….
0
1
0
RT @MANOJGADIPRAKA1: अत्र शतं संस्कृतक्रीडाः सन्ति।. *Project शतम्।*.
iseek.page
Welcome Seekers! Here are our simple free-to-play web games where the goal is to have fun while still learning!
0
2
0
RT @longhandnotes: साफल्यसूत्रं व्यवहारसिद्धं.मेलेषु पूर्वोत्तरभेदयुक्तम् ।.सत्कारयुक्तः प्रथमोऽस्तु मेलो .मेलास् ततः स्युः प्रतिभावतुल्याः….
0
3
0